Портал "Русская Профессиональная Астрология"
Astrologer.ru - Фундаментальная Астрология StarGate.Ru - Популярная Астрология Консультационная Служба

Астрологическая Консультационная Служба портала Русская Профессиональная Астрология


Subject: Re: Уран, Нептун и Плутон в Махабхарате Информация Replies: 15416 15422 Date : 28 Aug 2001 15:54 GMT From : Albert R. Timashev [arta] (arta@astrologer.ru) To : All
Добрый день! AT>> "Махабхарата упоминает ... на момент начала войны ... зимнее AT>> солнцестояние в Ревати и весеннее равноденствие в Пунарвасу. Это дает AT>> период около 5531 г. до н.э. Все планеты занимают точно указанные Вьясой AT>> положения (Махабхарата VI, 3) 16 октября 5531 г. до н.э. Вьяса упоминают AT>> еще три планеты под именами Света, Сьяма и Тивра. Я обнаружил, что это AT>> Уран, Нептун и Плутон соответственно, поскольку их рассчитанные положения AT>> на указанный день в точности соответствуют указанным Вьясой." DK> Альбет, ты действительно такой доверчивый или прикидываешься? :)) Я привык доверять материалам научных конференций, потому что на таких собраниях не принято врать - за это можно навсегда поплатиться своей репутацией и уважением коллег. Это вам не астрологические тусовки :-) DK> Конечно, если есть оригинал, надо лезть проверять. Вот я и решил опубликовать здесь санскритский текст соответствующей части в транслитерации профессора Токунаги (с нумерацией строк КККГГГШШШЧ - ККК книга, ГГГ глава, ШШШ - шлока, Ч - часть шлоки). Для облегчения работы добровольцам-санскритологам, я пометил те места, где упоминаются три вышеобозначенные планеты. 0060030011/.खरा.गोषु.प्रजायन्ते.रमन्ते.मातृभिः.सुताः./{Vy} 0060030013/.अनार्तवम्.पुष्प.फलम्.दर्शयन्ति.वने.द्रुमाः.॥ 0060030021/.गर्भिण्यो.राज.पुत्र्यश्.च.जनयन्ति.विभीषणान्./ 0060030023/.क्रव्य.अदान्.पक्षिणश्.चैव.गोमायून्.अपरान्.मृगान्.॥ 0060030031/.त्रि.विषाणाश्.चतुर्.नेत्राः.पन्च.पादा.द्वि.मेहनाः./ 0060030033/.द्वि.शीर्षाश्.च.द्वि.पुच्छाश्.च.दम्ष्त्रिणः.पशवो.अशिवाः.॥ 0060030041/.जायन्ते.विवृत.आस्याश्.च.व्याहरन्तो.अशिवाः.गिरः./ 0060030043/.त्रि.पदाः.शिखिनस्.तार्क्ष्याश्.चतुर्.दम्ष्ट्रा.विषाणिनः.॥ 0060030051/.तथा.एव.अन्याश्.च.दृश्यन्ते.स्त्रियश्.च.ब्रह्म.वादिनाम्./ 0060030053/.वैनतेयान्.मयूराम्श्.च.जनयन्त्यः.पुरे.तव.॥ 0060030061/.गो.वत्सम्.वडवा.सूते.श्वा.सृगालम्.मही.पते./ 0060030063/.क्रकरान्.शारिकाश्.चैव.शुकाम्श्.च.अशुभ.वादिनः.॥ 0060030071/.स्त्रियः.काश्चित्.प्रजायन्ते.चतस्रः.पन्च.कन्यकाः./ 0060030073/.ता.जात.मात्रा.नृत्यन्ति.गायन्ति.च.हसन्ति.च.॥ 0060030081/.पृथग्.जनस्य.कुडकाः.स्तनपाः.स्तेन.वेश्मनि./ 0060030083/.नृत्यन्ति.परिगायन्ति.वेदयन्तो.महद्.भयम्.॥ 0060030091/.प्रतिमाश्.च.आलिखन्त्य्.अन्ये.स.शस्त्राः.काल.चोदिताः./ 0060030093/.अन्योन्यम्.अभिधावन्ति.शिशवो.दण्ड.पाणयः./ 0060030095/.उपरुन्धन्ति.कृत्वा.च.नगराणि.युयुत्सवः.॥ 0060030101/.पद्म.उत्पलानि.वृक्षेषु.जायन्ते.कुमुदानि.च./ 0060030103/.विष्वग्.वाताश्.च.वान्त्य्.उग्रा.रजो.न.व्युपशाम्यति.//10 0060030111/.अभीक्ष्णम्.कम्पते.भूमिर्.अर्कम्.राहुस्.तथा.अग्रसत्./ 0060030113>.श्वेतो.ग्रहस्.तथा.चित्राम्.समतिक्रम्य.तिष्ठति.//11 0060030121/.अभावम्.हि.विशेषेण.कुरूणाम्.प्रतिपश्यति./ 0060030123/.धूम.केतुर्.महा.घोरः.पुष्यम्.आक्रम्य.तिष्ठति.॥ 0060030131/.सेनयोर्.अशिवम्.घोरम्.करिष्यति.महा.ग्रहः./ 0060030133/.मघास्व्.अन्गारको.वक्रः.श्रवणे.च.बृहस्पतिः.॥ 0060030141/.भाग्यम्.नक्षत्रम्.आक्रम्य.सूर्य.पुत्रेण.पीड्यते./ 0060030143/.शुक्रः.प्रोष्ठपदे.पूर्वे.समारुह्य.विशाम्.पते./ 0060030145/.उत्तरे.तु.परिक्रम्य.सहितः.प्रत्युदीक्षते.॥ 0060030151>.श्यामो.ग्रहः.प्रज्वलितः.स.धूमः.सह.पावकः./ 0060030153>.ऐन्द्रम्.तेजस्वि.नक्षत्रम्.ज्येष्ठाम्.आक्रम्य.तिष्ठति.॥ 0060030161/.ध्रुवः.प्रज्वलितो.घोरम्.अपसव्यम्.प्रवर्तते./ 0060030163/.चित्रा.स्वात्य्.अन्तरे.चैव.धिष्ठितः.परुषो.ग्रहः.॥ 0060030171/.वक्र.अनुवक्रम्.कृत्वा.च.श्रवणे.पावक.प्रभः./ 0060030173/.ब्रह्म.राशिम्.समावृत्य.लोहित.अन्गो.व्यवस्थितः.॥ 0060030181/.सर्व.सस्य.प्रतिच्छन्ना.पृथिवी.फल.मालिनी./ 0060030183/.पन्च.शीर्षा.यवाश्.चैव.शत.शीर्षाश्.च.शालयः.॥ 0060030191/.प्रधानाः.सर्व.लोकस्य.यास्व्.आयत्तम्.इदम्.जगत्./ 0060030193/.ता.गावः.प्रस्नुता.वत्सैः.शोणितम्.प्रक्षरन्त्य्.उत.॥ 0060030201/.निश्चेरुर्.अपिधानेभ्यः.खड्गाः.प्रज्वलिता.भृशम्./ 0060030203/.व्यक्तम्.पश्यन्ति.शस्त्राणि.सम्ग्रामम्.समुपस्थितम्.//20 0060030211/.अग्नि.वर्णा.यथा.भासः.शस्त्राणाम्.उदकस्य.च./ 0060030213/.कवचानाम्.ध्वजानाम्.च.भविष्यति.महान्.क्षयः.॥ 0060030221/.दिक्षु.प्रज्वलित.अस्याश्.च.व्याहरन्ति.मृग.द्विजाः./ 0060030223/.अत्याहितम्.दर्शयन्तो.वेदयन्ति.महद्.भयम्.॥ 0060030231/.एक.पक्ष.अक्षि.चरणः.शकुनिः.ख.चरो.निशि./ 0060030233/.रौद्रम्.वदति.सम्रब्धः.शोणितम्.छर्दयन्.मुहुः.॥ 0060030241/.ग्रहौ.ताम्र.अरुण.शिखौ.प्रज्वलन्ताव्.इव.स्थितौ./ 0060030243/.सप्त.ऋषीणाम्.उदाराणाम्.समवच्छाद्य.वै.प्रभाम्.॥ 0060030251/.सम्वत्सर.स्थायिनौ.च.ग्रहौ.प्रज्वलिताव्.उभौ./ 0060030253/.विशाखयोः.समीपस्थौ.बृहस्पति.शनैश्चरौ.॥ 0060030261>.कृत्तिकासु.ग्रहस्.तीव्रो.नक्षत्रे.प्रथमे.ज्वलन्./ 0060030263/.वपूम्ष्य्.अपहरन्.भासा.धूम.केतुर्.इव.स्थितः.॥ 0060030271/.त्रिषु.पूर्वेषु.सर्वेषु.नक्षत्रेषु.विशाम्.पते./ 0060030273/.बुधः.सम्पतते.अभीक्ष्णम्.जनयन्.सु.महद्.भयम्.॥ 0060030281/.चतुर्दशीम्.पन्चदशीम्.भूत.पूर्वाम्.च.षोडशीम्./ 0060030283/.इमाम्.तु.न.abhijaanaami;amaavaasyaam.त्रयोदशीम्.॥ 0060030291/.चन्द्र.सूर्याव्.उभौ.ग्रस्ताव्.एक.मासे.त्रयोदशीम्./ 0060030293/.अपर्वणि.ग्रहाव्.एतौ.प्रजाः.सम्क्षपयिष्यतः.॥ 0060030301/.रजो.वृता.दिशः.सर्वाः.पाम्सु.वर्षैः.समन्ततः./ 0060030303/.उत्पात.मेघा.रौद्राश्.च.रात्रौ.वर्षन्ति.शोणितम्.//30 0060030311/.माम्स.वर्षम्.पुनस्.तीव्रम्.आसीत्.कृष्ण.चतुर्दशीम्./ 0060030313/.अर्ध.रात्रे.महा.घोरम्.अतृप्यम्स्.तत्र.राक्षसाः.॥ 0060030321/.प्रतिस्रोतो.अवहन्.नद्यः.सरितः.शोणित.उदकाः./ 0060030323/.फेनायमानाः.कूपाश्.च.नर्दन्ति.vRSabhaa;iva./ 0060030325/.पतन्त्य्.उल्काः.स.निर्घाताः.शुष्क.अशनि.विमिश्रिताः.//32 0060030331/.अद्य.चैव.निशाम्.व्युष्टाम्.उदये.भानुर्.आहतः./ 0060030333/.ज्वलन्तीभिर्.महा.उल्काभिश्.चतुर्भिः.सर्वतो.दिशम्.॥ 0060030341/.आदित्यम्.उपतिष्ठद्भिस्.तत्र.च.उक्तम्.महर्षिभिः./ 0060030343/.भूमि.पाल.सहस्राणाम्.भूमिः.पास्यति.शोणितम्.॥ 0060030351/.कैलास.मन्दराभ्याम्.तु.तथा.हिमवतो.गिरेः./ 0060030353/.सहस्रशो.महा.शब्दम्.शिखराणि.पतन्ति.च.॥ 0060030361/.महा.भूता.भूमि.कम्पे.चतुरः.सागरान्.पृथक्./ 0060030363/.वेलाम्.उद्वर्तयन्ति.स्म.क्षोभयन्तः.पुनः.पुनः.॥ 0060030371/.वृक्षान्.उन्मथ्य.वान्त्य्.उग्रा.वाताः.शर्कर.कर्णिणः./ 0060030373/.पतन्ति.चैत्य.वृक्षाश्.च.ग्रामेषु.नगरेषु.च.॥ 0060030381/.पीत.लोहित.नीलश्.च.ज्वलत्य्.अग्निर्.हुतो.द्विजैः./ 0060030383/.वाम.अर्चिः.शाव.गन्धी.च.धूम.प्रायः.खर.स्वनः./ 0060030385/.स्पर्शा.गन्धा.रसाश्.चैव.विपरीता.मही.पते.॥ 0060030391/.धूमायन्ते.ध्वजा.राज्ञाम्.कम्पमाना.मुहुर्.मुहुः./ 0060030393/.मुन्चन्त्य्.अन्गार.वर्षाणि.भेर्यो.अथ.पटहास्.तथा.॥ 0060030401/.प्रासाद.शिखर.अग्रेषु.पुर.द्वारेषु.चैव.हि./ 0060030403/.गृध्राः.परिपतन्त्य्.उग्रा.वामम्.मण्डलम्.आश्रिताः.//40 0060030411/.पक्व.अपक्व.इति.सु.भृशम्.वावाश्यन्ते.वयाम्सि.च./<pakvaapakva> 0060030413/.निलीयन्ते.ध्वज.अग्रेषु.क्षयाय.पृथिवी.क्षिताम्.॥ 0060030421/.ध्यायन्तः.प्रकिरन्तश्.च.वालान्.वेपथु.सम्युताः./ 0060030423/.रुदन्ति.दीनास्.तुरगा.मातन्गाश्.च.सहस्रशः.॥ 0060030431/.एतत्.श्रुत्वा.भवान्.अत्र.प्राप्त.कालम्.व्यवस्यताम्./ 0060030433/.यथा.लोकः.समुच्छेदम्.न.अयम्.गच्छेत.भारत.॥ 0060030441/.पितुर्.वचो.निशम्य.एतद्.धृतराष्ट्रो.अब्रवीद्.इदम्./{V} 0060030443/.दिष्टम्.एतत्.पुरा.मन्ये.भविष्यति.न.सम्शयः.॥ 0060030451/.क्षत्रियाः.क्षत्र.धर्मेण.वध्यन्ते.यदि.सम्युगे./ 0060030453/.वीर.लोकम्.समासाद्य.सुखम्.प्राप्स्यन्ति.केवलम्.॥ 0060030461/.इह.कीर्तिम्.परे.लोके.दीर्घ.कालम्.महत्.सुखम्./ 0060030463/.प्राप्स्यन्ति.पुरुष.व्याघ्राः.प्राणाम्स्.त्यक्त्वा.महा.आहवे.॥ Итак, согласно тексту: Света находилась в Читре (рядом с альфой Девы - Спикой) Сьяма находилась в Джиеште (рядом с альфой Скорпиона - Антаресом) Тивра находилась в Криттике (рядом с эта Тельца - Плеядами) Разумеется, допустимая погрешность может быть около 12 градусов (может быть, в тексте укзаны более точные координаты планет внутри накшатр, но моего знания санскрита не хватает, чтобы это понять). Остается только вооружиться точной астрономической программой, рассчитать положение Урана, Нептуна и Плутона на 16 октября 5531 года до н.э. и измерить расстояния от этих планет до указанных звезд. Есть желающие? ;-) С уважением, Альберт Тимашев


Правила Подписка по электронной почте Зарегистрироваться   Вернуться к списку сообщений Отсортировать по темам Архив Форума Редактор картинок   Предыдущее сообщение Создать новое сообщение Ответить Следующее сообщение

Личная консультация у профессионального астролога

Участник Rambler's Top100 TopList